A 171-3 Mahākālasaṃhitā

Manuscript culture infobox

Filmed in: A 171/3
Title: Mahākālasaṃhitā
Dimensions: 35 x 10.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/178
Remarks:


Reel No. A 171/3

Inventory No. 32723

Title Mahākālasaṃhitā

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, slightly damaged

Size 35.0 x 10.5 cm

Binding Hole none

Folios 21

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 1/178

Manuscript Features

Available folios: 1–20, 24

Excerpts

Beginning

❖ oṃ parādevatāyai namaḥ ||

guhyakālyān tu mantrāṇām aṣṭādaśabhidā priye |
sarvvāgameṣu gopyāsti na prakāśyāḥ kadācana ||
mantrāṇāṃ bhedatā(!) dhyānabhedāḥ syur vvi⁅vidhās tathā⁆ |
yantrabhedā api tathā, vāhanānāṃ bhidās tathā ||
yo mantro yena cābhyastās tatrāmnāyaḥ prakīrttitaḥ |
b[r]ahmaṇā ca vaśiṣṭhena, rāmeṇa ca tathā priye || (fol. 1r1–2)

End

triṣaṣṭhiśatikā pūrṇṇā, kāmārṇṇadvādaśākṣare ||
sudhā trayodaśe varṇṇe, catuṣṣaṣṭiśatī gatā ||
navame mānase pūrṇṇo paṃcaṣaṣṭiśatā gatā ||
punar mmadhyā ūnaviṃśe śailartuśatikā gatā ||
caturthyāṃ capalāyāṃ ca ṣaṭṣaṣṭiśatikā priye ||
punar mmadhyā ūnaviṃśe śailartuśatikā gatā ||
trayodaśākṣare bedhyā, nāgāṃgaśatikā (fol. 24r8, v1–2; the rest of the folio is blank)

Colophon

ii mahākālasaṃhitāyāṃ dviśataikādaśītimataḥ(!) paṭalaḥ || (fol. 10r7)

iti mahākālasaṃhitāyā[ṃ] tāntrividhadhyānadevatopasādinirṇṇayaḥ paṭalaḥ || (fol. 14v7–8)

Microfilm Details

Reel No. A 171/3

Date of Filming 19-10-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks The middle part of fol. 1r is covered with a slip of paper on which the MS number and the title are noted.

Catalogued by JU/MD

Date 08-07-2013