A 171-3 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 171/3
Title: Mahākālasaṃhitā
Dimensions: 35 x 10.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/178
Remarks:
Reel No. A 171/3
Inventory No. 32723
Title Mahākālasaṃhitā
Remarks
Author
Subject
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, slightly damaged
Size 35.0 x 10.5 cm
Binding Hole none
Folios 21
Lines per Folio 9
Foliation
Place of Deposit NAK
Accession No. 1/178
Manuscript Features
Available folios: 1–20, 24
Excerpts
Beginning
❖ oṃ parādevatāyai namaḥ ||
guhyakālyān tu mantrāṇām aṣṭādaśabhidā priye |
sarvvāgameṣu gopyāsti na prakāśyāḥ kadācana ||
mantrāṇāṃ bhedatā(!) dhyānabhedāḥ syur vvi⁅vidhās tathā⁆ |
yantrabhedā api tathā, vāhanānāṃ bhidās tathā ||
yo mantro yena cābhyastās tatrāmnāyaḥ prakīrttitaḥ |
b[r]ahmaṇā ca vaśiṣṭhena, rāmeṇa ca tathā priye || (fol. 1r1–2)
End
triṣaṣṭhiśatikā pūrṇṇā, kāmārṇṇadvādaśākṣare ||
sudhā trayodaśe varṇṇe, catuṣṣaṣṭiśatī gatā ||
navame mānase pūrṇṇo paṃcaṣaṣṭiśatā gatā ||
punar mmadhyā ūnaviṃśe śailartuśatikā gatā ||
caturthyāṃ capalāyāṃ ca ṣaṭṣaṣṭiśatikā priye ||
punar mmadhyā ūnaviṃśe śailartuśatikā gatā ||
trayodaśākṣare bedhyā, nāgāṃgaśatikā (fol. 24r8, v1–2; the rest of the folio is blank)
Colophon
ii mahākālasaṃhitāyāṃ dviśataikādaśītimataḥ(!) paṭalaḥ || (fol. 10r7)
iti mahākālasaṃhitāyā[ṃ] tāntrividhadhyānadevatopasādinirṇṇayaḥ paṭalaḥ || (fol. 14v7–8)
Microfilm Details
Reel No. A 171/3
Date of Filming 19-10-1971
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks The middle part of fol. 1r is covered with a slip of paper on which the MS number and the title are noted.
Catalogued by JU/MD
Date 08-07-2013